B 333-30 Jātakendu
Manuscript culture infobox
Filmed in: B 333/30
Title: Jātakendu
Dimensions: 27 x 11.8 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1538
Remarks:
Reel No. B 333/30
Inventory No. 27331
Title Jātakendu
Remarks
Author Cakrapāṇi
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 27.0 x 11.0 cm
Binding Hole
Folios 31
Lines per Folio 14–15
Foliation numbers in both margins of the verso side
Place of Deposit NAK
Accession No. 1/1538
Manuscript Features
Excerpts
Beginning
|| śrī gaṇeśāya namaḥ |
| natvā śrī matpādapadmaṃ murāre rvrahma(!) śā ------ pīḍā(!)
daivajñānātuṣṭaye cakrapāṇI --------- || 1 ||
yathā śikhāmayūrāṇāṃ nāganāṃ maṇayo yathā |
tadvadvegāṃga śāstrāṇāṃ jātakaṃ śūrddhi saṃsthitaṃ | 2 |
yasya nāsti khalu janma patrikā yā śubhāśubha phala prakāśinī |
tasya janmani nirarthakaṃ tathā dīpahīnamiva maṃdiraṃ yathā || 3 || (fol. 1v1–3)
End
mātāpitro śakro śakaḥ ṣaṃḍhākāraḥ | caṃḍālpabakīṇoṣaṃḍhaḥ | kanyā dūṣakaḥ ṣaṃḍhaḥ | aṃgulyādinā yonividāraṇonatu saṃbhogo | asya prāyaścitta mukta mānakuryāt | tatpāpo paśāṃtaye cāṃdrāyaṇadvayaṃ kuryāt | suvarṇakuverudānaṃ | atharvaśikhādhyānaṃ || (fol. 30v14–31r1)
Colophon
iti napuṃsakādhikāraḥ || iti śrīmatsatyadharapaṇḍitātmaja śrī cakrapāṇiviracito jātakenduḥ samāptimaphāṇīt || || (fol. 31r1–2)
Microfilm Details
Reel No. B 333/30
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 3-10-2004