B 333-30 Jātakendu

Template:IP

Manuscript culture infobox

Filmed in: B 333/30
Title: Jātakendu
Dimensions: 27 x 11.8 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1538
Remarks:


Reel No. B 333/30

Inventory No. 27331

Title Jātakendu

Remarks

Author Cakrapāṇi

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 11.0 cm

Binding Hole

Folios 31

Lines per Folio 14–15

Foliation numbers in both margins of the verso side

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

Excerpts

Beginning

|| śrī gaṇeśāya namaḥ |

| natvā śrī matpādapadmaṃ murāre rvrahma(!) śā ------ pīḍā(!)
daivajñānātuṣṭaye cakrapāṇI --------- || 1 ||

yathā śikhāmayūrāṇāṃ nāganāṃ maṇayo yathā |
tadvadvegāṃga śāstrāṇāṃ jātakaṃ śūrddhi saṃsthitaṃ | 2 |

yasya nāsti khalu janma patrikā yā śubhāśubha phala prakāśinī |
tasya janmani nirarthakaṃ tathā dīpahīnamiva maṃdiraṃ yathā || 3 || (fol. 1v1–3)

End

mātāpitro śakro śakaḥ ṣaṃḍhākāraḥ | caṃḍālpabakīṇoṣaṃḍhaḥ | kanyā dūṣakaḥ ṣaṃḍhaḥ | aṃgulyādinā yonividāraṇonatu saṃbhogo | asya prāyaścitta mukta mānakuryāt | tatpāpo paśāṃtaye cāṃdrāyaṇadvayaṃ kuryāt | suvarṇakuverudānaṃ | atharvaśikhādhyānaṃ || (fol. 30v14–31r1)

Colophon

iti napuṃsakādhikāraḥ || iti śrīmatsatyadharapaṇḍitātmaja śrī cakrapāṇiviracito jātakenduḥ samāptimaphāṇīt ||    || (fol. 31r1–2)

Microfilm Details

Reel No. B 333/30

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 3-10-2004